Declension table of ?charpayitavya

Deva

NeuterSingularDualPlural
Nominativecharpayitavyam charpayitavye charpayitavyāni
Vocativecharpayitavya charpayitavye charpayitavyāni
Accusativecharpayitavyam charpayitavye charpayitavyāni
Instrumentalcharpayitavyena charpayitavyābhyām charpayitavyaiḥ
Dativecharpayitavyāya charpayitavyābhyām charpayitavyebhyaḥ
Ablativecharpayitavyāt charpayitavyābhyām charpayitavyebhyaḥ
Genitivecharpayitavyasya charpayitavyayoḥ charpayitavyānām
Locativecharpayitavye charpayitavyayoḥ charpayitavyeṣu

Compound charpayitavya -

Adverb -charpayitavyam -charpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria