Declension table of ?charpayitavya

Deva

MasculineSingularDualPlural
Nominativecharpayitavyaḥ charpayitavyau charpayitavyāḥ
Vocativecharpayitavya charpayitavyau charpayitavyāḥ
Accusativecharpayitavyam charpayitavyau charpayitavyān
Instrumentalcharpayitavyena charpayitavyābhyām charpayitavyaiḥ charpayitavyebhiḥ
Dativecharpayitavyāya charpayitavyābhyām charpayitavyebhyaḥ
Ablativecharpayitavyāt charpayitavyābhyām charpayitavyebhyaḥ
Genitivecharpayitavyasya charpayitavyayoḥ charpayitavyānām
Locativecharpayitavye charpayitavyayoḥ charpayitavyeṣu

Compound charpayitavya -

Adverb -charpayitavyam -charpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria