Declension table of ?charpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecharpayiṣyantī charpayiṣyantyau charpayiṣyantyaḥ
Vocativecharpayiṣyanti charpayiṣyantyau charpayiṣyantyaḥ
Accusativecharpayiṣyantīm charpayiṣyantyau charpayiṣyantīḥ
Instrumentalcharpayiṣyantyā charpayiṣyantībhyām charpayiṣyantībhiḥ
Dativecharpayiṣyantyai charpayiṣyantībhyām charpayiṣyantībhyaḥ
Ablativecharpayiṣyantyāḥ charpayiṣyantībhyām charpayiṣyantībhyaḥ
Genitivecharpayiṣyantyāḥ charpayiṣyantyoḥ charpayiṣyantīnām
Locativecharpayiṣyantyām charpayiṣyantyoḥ charpayiṣyantīṣu

Compound charpayiṣyanti - charpayiṣyantī -

Adverb -charpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria