Declension table of ?charpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecharpayiṣyamāṇā charpayiṣyamāṇe charpayiṣyamāṇāḥ
Vocativecharpayiṣyamāṇe charpayiṣyamāṇe charpayiṣyamāṇāḥ
Accusativecharpayiṣyamāṇām charpayiṣyamāṇe charpayiṣyamāṇāḥ
Instrumentalcharpayiṣyamāṇayā charpayiṣyamāṇābhyām charpayiṣyamāṇābhiḥ
Dativecharpayiṣyamāṇāyai charpayiṣyamāṇābhyām charpayiṣyamāṇābhyaḥ
Ablativecharpayiṣyamāṇāyāḥ charpayiṣyamāṇābhyām charpayiṣyamāṇābhyaḥ
Genitivecharpayiṣyamāṇāyāḥ charpayiṣyamāṇayoḥ charpayiṣyamāṇānām
Locativecharpayiṣyamāṇāyām charpayiṣyamāṇayoḥ charpayiṣyamāṇāsu

Adverb -charpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria