Declension table of ?charpayamāṇā

Deva

FeminineSingularDualPlural
Nominativecharpayamāṇā charpayamāṇe charpayamāṇāḥ
Vocativecharpayamāṇe charpayamāṇe charpayamāṇāḥ
Accusativecharpayamāṇām charpayamāṇe charpayamāṇāḥ
Instrumentalcharpayamāṇayā charpayamāṇābhyām charpayamāṇābhiḥ
Dativecharpayamāṇāyai charpayamāṇābhyām charpayamāṇābhyaḥ
Ablativecharpayamāṇāyāḥ charpayamāṇābhyām charpayamāṇābhyaḥ
Genitivecharpayamāṇāyāḥ charpayamāṇayoḥ charpayamāṇānām
Locativecharpayamāṇāyām charpayamāṇayoḥ charpayamāṇāsu

Adverb -charpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria