Declension table of ?charpayamāṇa

Deva

MasculineSingularDualPlural
Nominativecharpayamāṇaḥ charpayamāṇau charpayamāṇāḥ
Vocativecharpayamāṇa charpayamāṇau charpayamāṇāḥ
Accusativecharpayamāṇam charpayamāṇau charpayamāṇān
Instrumentalcharpayamāṇena charpayamāṇābhyām charpayamāṇaiḥ charpayamāṇebhiḥ
Dativecharpayamāṇāya charpayamāṇābhyām charpayamāṇebhyaḥ
Ablativecharpayamāṇāt charpayamāṇābhyām charpayamāṇebhyaḥ
Genitivecharpayamāṇasya charpayamāṇayoḥ charpayamāṇānām
Locativecharpayamāṇe charpayamāṇayoḥ charpayamāṇeṣu

Compound charpayamāṇa -

Adverb -charpayamāṇam -charpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria