Declension table of ?charpamāṇā

Deva

FeminineSingularDualPlural
Nominativecharpamāṇā charpamāṇe charpamāṇāḥ
Vocativecharpamāṇe charpamāṇe charpamāṇāḥ
Accusativecharpamāṇām charpamāṇe charpamāṇāḥ
Instrumentalcharpamāṇayā charpamāṇābhyām charpamāṇābhiḥ
Dativecharpamāṇāyai charpamāṇābhyām charpamāṇābhyaḥ
Ablativecharpamāṇāyāḥ charpamāṇābhyām charpamāṇābhyaḥ
Genitivecharpamāṇāyāḥ charpamāṇayoḥ charpamāṇānām
Locativecharpamāṇāyām charpamāṇayoḥ charpamāṇāsu

Adverb -charpamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria