Declension table of ?chardyamāna

Deva

NeuterSingularDualPlural
Nominativechardyamānam chardyamāne chardyamānāni
Vocativechardyamāna chardyamāne chardyamānāni
Accusativechardyamānam chardyamāne chardyamānāni
Instrumentalchardyamānena chardyamānābhyām chardyamānaiḥ
Dativechardyamānāya chardyamānābhyām chardyamānebhyaḥ
Ablativechardyamānāt chardyamānābhyām chardyamānebhyaḥ
Genitivechardyamānasya chardyamānayoḥ chardyamānānām
Locativechardyamāne chardyamānayoḥ chardyamāneṣu

Compound chardyamāna -

Adverb -chardyamānam -chardyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria