Declension table of ?charditavya

Deva

NeuterSingularDualPlural
Nominativecharditavyam charditavye charditavyāni
Vocativecharditavya charditavye charditavyāni
Accusativecharditavyam charditavye charditavyāni
Instrumentalcharditavyena charditavyābhyām charditavyaiḥ
Dativecharditavyāya charditavyābhyām charditavyebhyaḥ
Ablativecharditavyāt charditavyābhyām charditavyebhyaḥ
Genitivecharditavyasya charditavyayoḥ charditavyānām
Locativecharditavye charditavyayoḥ charditavyeṣu

Compound charditavya -

Adverb -charditavyam -charditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria