Declension table of ?charditavya

Deva

MasculineSingularDualPlural
Nominativecharditavyaḥ charditavyau charditavyāḥ
Vocativecharditavya charditavyau charditavyāḥ
Accusativecharditavyam charditavyau charditavyān
Instrumentalcharditavyena charditavyābhyām charditavyaiḥ charditavyebhiḥ
Dativecharditavyāya charditavyābhyām charditavyebhyaḥ
Ablativecharditavyāt charditavyābhyām charditavyebhyaḥ
Genitivecharditavyasya charditavyayoḥ charditavyānām
Locativecharditavye charditavyayoḥ charditavyeṣu

Compound charditavya -

Adverb -charditavyam -charditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria