Declension table of ?charditavat

Deva

MasculineSingularDualPlural
Nominativecharditavān charditavantau charditavantaḥ
Vocativecharditavan charditavantau charditavantaḥ
Accusativecharditavantam charditavantau charditavataḥ
Instrumentalcharditavatā charditavadbhyām charditavadbhiḥ
Dativecharditavate charditavadbhyām charditavadbhyaḥ
Ablativecharditavataḥ charditavadbhyām charditavadbhyaḥ
Genitivecharditavataḥ charditavatoḥ charditavatām
Locativecharditavati charditavatoḥ charditavatsu

Compound charditavat -

Adverb -charditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria