Declension table of ?charditā

Deva

FeminineSingularDualPlural
Nominativecharditā chardite charditāḥ
Vocativechardite chardite charditāḥ
Accusativecharditām chardite charditāḥ
Instrumentalcharditayā charditābhyām charditābhiḥ
Dativecharditāyai charditābhyām charditābhyaḥ
Ablativecharditāyāḥ charditābhyām charditābhyaḥ
Genitivecharditāyāḥ charditayoḥ charditānām
Locativecharditāyām charditayoḥ charditāsu

Adverb -charditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria