Declension table of ?chardayitavyā

Deva

FeminineSingularDualPlural
Nominativechardayitavyā chardayitavye chardayitavyāḥ
Vocativechardayitavye chardayitavye chardayitavyāḥ
Accusativechardayitavyām chardayitavye chardayitavyāḥ
Instrumentalchardayitavyayā chardayitavyābhyām chardayitavyābhiḥ
Dativechardayitavyāyai chardayitavyābhyām chardayitavyābhyaḥ
Ablativechardayitavyāyāḥ chardayitavyābhyām chardayitavyābhyaḥ
Genitivechardayitavyāyāḥ chardayitavyayoḥ chardayitavyānām
Locativechardayitavyāyām chardayitavyayoḥ chardayitavyāsu

Adverb -chardayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria