Declension table of ?chardayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechardayiṣyamāṇā chardayiṣyamāṇe chardayiṣyamāṇāḥ
Vocativechardayiṣyamāṇe chardayiṣyamāṇe chardayiṣyamāṇāḥ
Accusativechardayiṣyamāṇām chardayiṣyamāṇe chardayiṣyamāṇāḥ
Instrumentalchardayiṣyamāṇayā chardayiṣyamāṇābhyām chardayiṣyamāṇābhiḥ
Dativechardayiṣyamāṇāyai chardayiṣyamāṇābhyām chardayiṣyamāṇābhyaḥ
Ablativechardayiṣyamāṇāyāḥ chardayiṣyamāṇābhyām chardayiṣyamāṇābhyaḥ
Genitivechardayiṣyamāṇāyāḥ chardayiṣyamāṇayoḥ chardayiṣyamāṇānām
Locativechardayiṣyamāṇāyām chardayiṣyamāṇayoḥ chardayiṣyamāṇāsu

Adverb -chardayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria