सुबन्तावली ?छर्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछर्दयिष्यमाणः छर्दयिष्यमाणौ छर्दयिष्यमाणाः
सम्बोधनम्छर्दयिष्यमाण छर्दयिष्यमाणौ छर्दयिष्यमाणाः
द्वितीयाछर्दयिष्यमाणम् छर्दयिष्यमाणौ छर्दयिष्यमाणान्
तृतीयाछर्दयिष्यमाणेन छर्दयिष्यमाणाभ्याम् छर्दयिष्यमाणैः छर्दयिष्यमाणेभिः
चतुर्थीछर्दयिष्यमाणाय छर्दयिष्यमाणाभ्याम् छर्दयिष्यमाणेभ्यः
पञ्चमीछर्दयिष्यमाणात् छर्दयिष्यमाणाभ्याम् छर्दयिष्यमाणेभ्यः
षष्ठीछर्दयिष्यमाणस्य छर्दयिष्यमाणयोः छर्दयिष्यमाणानाम्
सप्तमीछर्दयिष्यमाणे छर्दयिष्यमाणयोः छर्दयिष्यमाणेषु

समास छर्दयिष्यमाण

अव्यय ॰छर्दयिष्यमाणम् ॰छर्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria