Declension table of ?chardayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechardayiṣyamāṇaḥ chardayiṣyamāṇau chardayiṣyamāṇāḥ
Vocativechardayiṣyamāṇa chardayiṣyamāṇau chardayiṣyamāṇāḥ
Accusativechardayiṣyamāṇam chardayiṣyamāṇau chardayiṣyamāṇān
Instrumentalchardayiṣyamāṇena chardayiṣyamāṇābhyām chardayiṣyamāṇaiḥ chardayiṣyamāṇebhiḥ
Dativechardayiṣyamāṇāya chardayiṣyamāṇābhyām chardayiṣyamāṇebhyaḥ
Ablativechardayiṣyamāṇāt chardayiṣyamāṇābhyām chardayiṣyamāṇebhyaḥ
Genitivechardayiṣyamāṇasya chardayiṣyamāṇayoḥ chardayiṣyamāṇānām
Locativechardayiṣyamāṇe chardayiṣyamāṇayoḥ chardayiṣyamāṇeṣu

Compound chardayiṣyamāṇa -

Adverb -chardayiṣyamāṇam -chardayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria