Declension table of ?chardayat

Deva

NeuterSingularDualPlural
Nominativechardayat chardayantī chardayatī chardayanti
Vocativechardayat chardayantī chardayatī chardayanti
Accusativechardayat chardayantī chardayatī chardayanti
Instrumentalchardayatā chardayadbhyām chardayadbhiḥ
Dativechardayate chardayadbhyām chardayadbhyaḥ
Ablativechardayataḥ chardayadbhyām chardayadbhyaḥ
Genitivechardayataḥ chardayatoḥ chardayatām
Locativechardayati chardayatoḥ chardayatsu

Adverb -chardayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria