Declension table of ?chardayantī

Deva

FeminineSingularDualPlural
Nominativechardayantī chardayantyau chardayantyaḥ
Vocativechardayanti chardayantyau chardayantyaḥ
Accusativechardayantīm chardayantyau chardayantīḥ
Instrumentalchardayantyā chardayantībhyām chardayantībhiḥ
Dativechardayantyai chardayantībhyām chardayantībhyaḥ
Ablativechardayantyāḥ chardayantībhyām chardayantībhyaḥ
Genitivechardayantyāḥ chardayantyoḥ chardayantīnām
Locativechardayantyām chardayantyoḥ chardayantīṣu

Compound chardayanti - chardayantī -

Adverb -chardayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria