Declension table of ?chardayamāna

Deva

NeuterSingularDualPlural
Nominativechardayamānam chardayamāne chardayamānāni
Vocativechardayamāna chardayamāne chardayamānāni
Accusativechardayamānam chardayamāne chardayamānāni
Instrumentalchardayamānena chardayamānābhyām chardayamānaiḥ
Dativechardayamānāya chardayamānābhyām chardayamānebhyaḥ
Ablativechardayamānāt chardayamānābhyām chardayamānebhyaḥ
Genitivechardayamānasya chardayamānayoḥ chardayamānānām
Locativechardayamāne chardayamānayoḥ chardayamāneṣu

Compound chardayamāna -

Adverb -chardayamānam -chardayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria