Declension table of ?chardantī

Deva

FeminineSingularDualPlural
Nominativechardantī chardantyau chardantyaḥ
Vocativechardanti chardantyau chardantyaḥ
Accusativechardantīm chardantyau chardantīḥ
Instrumentalchardantyā chardantībhyām chardantībhiḥ
Dativechardantyai chardantībhyām chardantībhyaḥ
Ablativechardantyāḥ chardantībhyām chardantībhyaḥ
Genitivechardantyāḥ chardantyoḥ chardantīnām
Locativechardantyām chardantyoḥ chardantīṣu

Compound chardanti - chardantī -

Adverb -chardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria