Declension table of ?chardanīya

Deva

MasculineSingularDualPlural
Nominativechardanīyaḥ chardanīyau chardanīyāḥ
Vocativechardanīya chardanīyau chardanīyāḥ
Accusativechardanīyam chardanīyau chardanīyān
Instrumentalchardanīyena chardanīyābhyām chardanīyaiḥ chardanīyebhiḥ
Dativechardanīyāya chardanīyābhyām chardanīyebhyaḥ
Ablativechardanīyāt chardanīyābhyām chardanīyebhyaḥ
Genitivechardanīyasya chardanīyayoḥ chardanīyānām
Locativechardanīye chardanīyayoḥ chardanīyeṣu

Compound chardanīya -

Adverb -chardanīyam -chardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria