Declension table of ?channavatī

Deva

FeminineSingularDualPlural
Nominativechannavatī channavatyau channavatyaḥ
Vocativechannavati channavatyau channavatyaḥ
Accusativechannavatīm channavatyau channavatīḥ
Instrumentalchannavatyā channavatībhyām channavatībhiḥ
Dativechannavatyai channavatībhyām channavatībhyaḥ
Ablativechannavatyāḥ channavatībhyām channavatībhyaḥ
Genitivechannavatyāḥ channavatyoḥ channavatīnām
Locativechannavatyām channavatyoḥ channavatīṣu

Compound channavati - channavatī -

Adverb -channavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria