Declension table of ?channavat

Deva

MasculineSingularDualPlural
Nominativechannavān channavantau channavantaḥ
Vocativechannavan channavantau channavantaḥ
Accusativechannavantam channavantau channavataḥ
Instrumentalchannavatā channavadbhyām channavadbhiḥ
Dativechannavate channavadbhyām channavadbhyaḥ
Ablativechannavataḥ channavadbhyām channavadbhyaḥ
Genitivechannavataḥ channavatoḥ channavatām
Locativechannavati channavatoḥ channavatsu

Compound channavat -

Adverb -channavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria