Declension table of ?chandyamāna

Deva

MasculineSingularDualPlural
Nominativechandyamānaḥ chandyamānau chandyamānāḥ
Vocativechandyamāna chandyamānau chandyamānāḥ
Accusativechandyamānam chandyamānau chandyamānān
Instrumentalchandyamānena chandyamānābhyām chandyamānaiḥ chandyamānebhiḥ
Dativechandyamānāya chandyamānābhyām chandyamānebhyaḥ
Ablativechandyamānāt chandyamānābhyām chandyamānebhyaḥ
Genitivechandyamānasya chandyamānayoḥ chandyamānānām
Locativechandyamāne chandyamānayoḥ chandyamāneṣu

Compound chandyamāna -

Adverb -chandyamānam -chandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria