सुबन्तावली ?छन्दोविचिति

Roma

स्त्रीएकद्विबहु
प्रथमाछन्दोविचितिः छन्दोविचिती छन्दोविचितयः
सम्बोधनम्छन्दोविचिते छन्दोविचिती छन्दोविचितयः
द्वितीयाछन्दोविचितिम् छन्दोविचिती छन्दोविचितीः
तृतीयाछन्दोविचित्या छन्दोविचितिभ्याम् छन्दोविचितिभिः
चतुर्थीछन्दोविचित्यै छन्दोविचितये छन्दोविचितिभ्याम् छन्दोविचितिभ्यः
पञ्चमीछन्दोविचित्याः छन्दोविचितेः छन्दोविचितिभ्याम् छन्दोविचितिभ्यः
षष्ठीछन्दोविचित्याः छन्दोविचितेः छन्दोविचित्योः छन्दोविचितीनाम्
सप्तमीछन्दोविचित्याम् छन्दोविचितौ छन्दोविचित्योः छन्दोविचितिषु

समास छन्दोविचिति

अव्यय ॰छन्दोविचिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria