Declension table of chandoratnākara

Deva

MasculineSingularDualPlural
Nominativechandoratnākaraḥ chandoratnākarau chandoratnākarāḥ
Vocativechandoratnākara chandoratnākarau chandoratnākarāḥ
Accusativechandoratnākaram chandoratnākarau chandoratnākarān
Instrumentalchandoratnākareṇa chandoratnākarābhyām chandoratnākaraiḥ chandoratnākarebhiḥ
Dativechandoratnākarāya chandoratnākarābhyām chandoratnākarebhyaḥ
Ablativechandoratnākarāt chandoratnākarābhyām chandoratnākarebhyaḥ
Genitivechandoratnākarasya chandoratnākarayoḥ chandoratnākarāṇām
Locativechandoratnākare chandoratnākarayoḥ chandoratnākareṣu

Compound chandoratnākara -

Adverb -chandoratnākaram -chandoratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria