Declension table of chandonuśāsana

Deva

NeuterSingularDualPlural
Nominativechandonuśāsanam chandonuśāsane chandonuśāsanāni
Vocativechandonuśāsana chandonuśāsane chandonuśāsanāni
Accusativechandonuśāsanam chandonuśāsane chandonuśāsanāni
Instrumentalchandonuśāsanena chandonuśāsanābhyām chandonuśāsanaiḥ
Dativechandonuśāsanāya chandonuśāsanābhyām chandonuśāsanebhyaḥ
Ablativechandonuśāsanāt chandonuśāsanābhyām chandonuśāsanebhyaḥ
Genitivechandonuśāsanasya chandonuśāsanayoḥ chandonuśāsanānām
Locativechandonuśāsane chandonuśāsanayoḥ chandonuśāsaneṣu

Compound chandonuśāsana -

Adverb -chandonuśāsanam -chandonuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria