Declension table of chandomaya

Deva

NeuterSingularDualPlural
Nominativechandomayam chandomaye chandomayāni
Vocativechandomaya chandomaye chandomayāni
Accusativechandomayam chandomaye chandomayāni
Instrumentalchandomayena chandomayābhyām chandomayaiḥ
Dativechandomayāya chandomayābhyām chandomayebhyaḥ
Ablativechandomayāt chandomayābhyām chandomayebhyaḥ
Genitivechandomayasya chandomayayoḥ chandomayānām
Locativechandomaye chandomayayoḥ chandomayeṣu

Compound chandomaya -

Adverb -chandomayam -chandomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria