सुबन्तावली ?छन्दोमत्रिककुद्

Roma

पुमान्एकद्विबहु
प्रथमाछन्दोमत्रिककुत् छन्दोमत्रिककुदौ छन्दोमत्रिककुदः
सम्बोधनम्छन्दोमत्रिककुत् छन्दोमत्रिककुदौ छन्दोमत्रिककुदः
द्वितीयाछन्दोमत्रिककुदम् छन्दोमत्रिककुदौ छन्दोमत्रिककुदः
तृतीयाछन्दोमत्रिककुदा छन्दोमत्रिककुद्भ्याम् छन्दोमत्रिककुद्भिः
चतुर्थीछन्दोमत्रिककुदे छन्दोमत्रिककुद्भ्याम् छन्दोमत्रिककुद्भ्यः
पञ्चमीछन्दोमत्रिककुदः छन्दोमत्रिककुद्भ्याम् छन्दोमत्रिककुद्भ्यः
षष्ठीछन्दोमत्रिककुदः छन्दोमत्रिककुदोः छन्दोमत्रिककुदाम्
सप्तमीछन्दोमत्रिककुदि छन्दोमत्रिककुदोः छन्दोमत्रिककुत्सु

समास छन्दोमत्रिककुत्

अव्यय ॰छन्दोमत्रिककुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria