सुबन्तावली ?छन्दोमार्तण्ड

Roma

पुमान्एकद्विबहु
प्रथमाछन्दोमार्तण्डः छन्दोमार्तण्डौ छन्दोमार्तण्डाः
सम्बोधनम्छन्दोमार्तण्ड छन्दोमार्तण्डौ छन्दोमार्तण्डाः
द्वितीयाछन्दोमार्तण्डम् छन्दोमार्तण्डौ छन्दोमार्तण्डान्
तृतीयाछन्दोमार्तण्डेन छन्दोमार्तण्डाभ्याम् छन्दोमार्तण्डैः छन्दोमार्तण्डेभिः
चतुर्थीछन्दोमार्तण्डाय छन्दोमार्तण्डाभ्याम् छन्दोमार्तण्डेभ्यः
पञ्चमीछन्दोमार्तण्डात् छन्दोमार्तण्डाभ्याम् छन्दोमार्तण्डेभ्यः
षष्ठीछन्दोमार्तण्डस्य छन्दोमार्तण्डयोः छन्दोमार्तण्डानाम्
सप्तमीछन्दोमार्तण्डे छन्दोमार्तण्डयोः छन्दोमार्तण्डेषु

समास छन्दोमार्तण्ड

अव्यय ॰छन्दोमार्तण्डम् ॰छन्दोमार्तण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria