Declension table of chandojñāna

Deva

NeuterSingularDualPlural
Nominativechandojñānam chandojñāne chandojñānāni
Vocativechandojñāna chandojñāne chandojñānāni
Accusativechandojñānam chandojñāne chandojñānāni
Instrumentalchandojñānena chandojñānābhyām chandojñānaiḥ
Dativechandojñānāya chandojñānābhyām chandojñānebhyaḥ
Ablativechandojñānāt chandojñānābhyām chandojñānebhyaḥ
Genitivechandojñānasya chandojñānayoḥ chandojñānānām
Locativechandojñāne chandojñānayoḥ chandojñāneṣu

Compound chandojñāna -

Adverb -chandojñānam -chandojñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria