सुबन्तावली ?छन्दोगश्राद्धतत्त्वप्रमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाछन्दोगश्राद्धतत्त्वप्रमाणम् छन्दोगश्राद्धतत्त्वप्रमाणे छन्दोगश्राद्धतत्त्वप्रमाणानि
सम्बोधनम्छन्दोगश्राद्धतत्त्वप्रमाण छन्दोगश्राद्धतत्त्वप्रमाणे छन्दोगश्राद्धतत्त्वप्रमाणानि
द्वितीयाछन्दोगश्राद्धतत्त्वप्रमाणम् छन्दोगश्राद्धतत्त्वप्रमाणे छन्दोगश्राद्धतत्त्वप्रमाणानि
तृतीयाछन्दोगश्राद्धतत्त्वप्रमाणेन छन्दोगश्राद्धतत्त्वप्रमाणाभ्याम् छन्दोगश्राद्धतत्त्वप्रमाणैः
चतुर्थीछन्दोगश्राद्धतत्त्वप्रमाणाय छन्दोगश्राद्धतत्त्वप्रमाणाभ्याम् छन्दोगश्राद्धतत्त्वप्रमाणेभ्यः
पञ्चमीछन्दोगश्राद्धतत्त्वप्रमाणात् छन्दोगश्राद्धतत्त्वप्रमाणाभ्याम् छन्दोगश्राद्धतत्त्वप्रमाणेभ्यः
षष्ठीछन्दोगश्राद्धतत्त्वप्रमाणस्य छन्दोगश्राद्धतत्त्वप्रमाणयोः छन्दोगश्राद्धतत्त्वप्रमाणानाम्
सप्तमीछन्दोगश्राद्धतत्त्वप्रमाणे छन्दोगश्राद्धतत्त्वप्रमाणयोः छन्दोगश्राद्धतत्त्वप्रमाणेषु

समास छन्दोगश्राद्धतत्त्वप्रमाण

अव्यय ॰छन्दोगश्राद्धतत्त्वप्रमाणम् ॰छन्दोगश्राद्धतत्त्वप्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria