Declension table of ?chanditavyā

Deva

FeminineSingularDualPlural
Nominativechanditavyā chanditavye chanditavyāḥ
Vocativechanditavye chanditavye chanditavyāḥ
Accusativechanditavyām chanditavye chanditavyāḥ
Instrumentalchanditavyayā chanditavyābhyām chanditavyābhiḥ
Dativechanditavyāyai chanditavyābhyām chanditavyābhyaḥ
Ablativechanditavyāyāḥ chanditavyābhyām chanditavyābhyaḥ
Genitivechanditavyāyāḥ chanditavyayoḥ chanditavyānām
Locativechanditavyāyām chanditavyayoḥ chanditavyāsu

Adverb -chanditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria