Declension table of ?chanditavya

Deva

NeuterSingularDualPlural
Nominativechanditavyam chanditavye chanditavyāni
Vocativechanditavya chanditavye chanditavyāni
Accusativechanditavyam chanditavye chanditavyāni
Instrumentalchanditavyena chanditavyābhyām chanditavyaiḥ
Dativechanditavyāya chanditavyābhyām chanditavyebhyaḥ
Ablativechanditavyāt chanditavyābhyām chanditavyebhyaḥ
Genitivechanditavyasya chanditavyayoḥ chanditavyānām
Locativechanditavye chanditavyayoḥ chanditavyeṣu

Compound chanditavya -

Adverb -chanditavyam -chanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria