Declension table of ?chanditavya

Deva

MasculineSingularDualPlural
Nominativechanditavyaḥ chanditavyau chanditavyāḥ
Vocativechanditavya chanditavyau chanditavyāḥ
Accusativechanditavyam chanditavyau chanditavyān
Instrumentalchanditavyena chanditavyābhyām chanditavyaiḥ chanditavyebhiḥ
Dativechanditavyāya chanditavyābhyām chanditavyebhyaḥ
Ablativechanditavyāt chanditavyābhyām chanditavyebhyaḥ
Genitivechanditavyasya chanditavyayoḥ chanditavyānām
Locativechanditavye chanditavyayoḥ chanditavyeṣu

Compound chanditavya -

Adverb -chanditavyam -chanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria