Declension table of ?chanditavatī

Deva

FeminineSingularDualPlural
Nominativechanditavatī chanditavatyau chanditavatyaḥ
Vocativechanditavati chanditavatyau chanditavatyaḥ
Accusativechanditavatīm chanditavatyau chanditavatīḥ
Instrumentalchanditavatyā chanditavatībhyām chanditavatībhiḥ
Dativechanditavatyai chanditavatībhyām chanditavatībhyaḥ
Ablativechanditavatyāḥ chanditavatībhyām chanditavatībhyaḥ
Genitivechanditavatyāḥ chanditavatyoḥ chanditavatīnām
Locativechanditavatyām chanditavatyoḥ chanditavatīṣu

Compound chanditavati - chanditavatī -

Adverb -chanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria