Declension table of ?chanditavat

Deva

NeuterSingularDualPlural
Nominativechanditavat chanditavantī chanditavatī chanditavanti
Vocativechanditavat chanditavantī chanditavatī chanditavanti
Accusativechanditavat chanditavantī chanditavatī chanditavanti
Instrumentalchanditavatā chanditavadbhyām chanditavadbhiḥ
Dativechanditavate chanditavadbhyām chanditavadbhyaḥ
Ablativechanditavataḥ chanditavadbhyām chanditavadbhyaḥ
Genitivechanditavataḥ chanditavatoḥ chanditavatām
Locativechanditavati chanditavatoḥ chanditavatsu

Adverb -chanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria