Declension table of ?chanditā

Deva

FeminineSingularDualPlural
Nominativechanditā chandite chanditāḥ
Vocativechandite chandite chanditāḥ
Accusativechanditām chandite chanditāḥ
Instrumentalchanditayā chanditābhyām chanditābhiḥ
Dativechanditāyai chanditābhyām chanditābhyaḥ
Ablativechanditāyāḥ chanditābhyām chanditābhyaḥ
Genitivechanditāyāḥ chanditayoḥ chanditānām
Locativechanditāyām chanditayoḥ chanditāsu

Adverb -chanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria