Declension table of ?chandita

Deva

NeuterSingularDualPlural
Nominativechanditam chandite chanditāni
Vocativechandita chandite chanditāni
Accusativechanditam chandite chanditāni
Instrumentalchanditena chanditābhyām chanditaiḥ
Dativechanditāya chanditābhyām chanditebhyaḥ
Ablativechanditāt chanditābhyām chanditebhyaḥ
Genitivechanditasya chanditayoḥ chanditānām
Locativechandite chanditayoḥ chanditeṣu

Compound chandita -

Adverb -chanditam -chanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria