Declension table of ?chandikā

Deva

FeminineSingularDualPlural
Nominativechandikā chandike chandikāḥ
Vocativechandike chandike chandikāḥ
Accusativechandikām chandike chandikāḥ
Instrumentalchandikayā chandikābhyām chandikābhiḥ
Dativechandikāyai chandikābhyām chandikābhyaḥ
Ablativechandikāyāḥ chandikābhyām chandikābhyaḥ
Genitivechandikāyāḥ chandikayoḥ chandikānām
Locativechandikāyām chandikayoḥ chandikāsu

Adverb -chandikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria