सुबन्तावली ?छन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछन्दिष्यन्ती छन्दिष्यन्त्यौ छन्दिष्यन्त्यः
सम्बोधनम्छन्दिष्यन्ति छन्दिष्यन्त्यौ छन्दिष्यन्त्यः
द्वितीयाछन्दिष्यन्तीम् छन्दिष्यन्त्यौ छन्दिष्यन्तीः
तृतीयाछन्दिष्यन्त्या छन्दिष्यन्तीभ्याम् छन्दिष्यन्तीभिः
चतुर्थीछन्दिष्यन्त्यै छन्दिष्यन्तीभ्याम् छन्दिष्यन्तीभ्यः
पञ्चमीछन्दिष्यन्त्याः छन्दिष्यन्तीभ्याम् छन्दिष्यन्तीभ्यः
षष्ठीछन्दिष्यन्त्याः छन्दिष्यन्त्योः छन्दिष्यन्तीनाम्
सप्तमीछन्दिष्यन्त्याम् छन्दिष्यन्त्योः छन्दिष्यन्तीषु

समास छन्दिष्यन्ति छन्दिष्यन्ती

अव्यय ॰छन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria