Declension table of ?chandiṣyantī

Deva

FeminineSingularDualPlural
Nominativechandiṣyantī chandiṣyantyau chandiṣyantyaḥ
Vocativechandiṣyanti chandiṣyantyau chandiṣyantyaḥ
Accusativechandiṣyantīm chandiṣyantyau chandiṣyantīḥ
Instrumentalchandiṣyantyā chandiṣyantībhyām chandiṣyantībhiḥ
Dativechandiṣyantyai chandiṣyantībhyām chandiṣyantībhyaḥ
Ablativechandiṣyantyāḥ chandiṣyantībhyām chandiṣyantībhyaḥ
Genitivechandiṣyantyāḥ chandiṣyantyoḥ chandiṣyantīnām
Locativechandiṣyantyām chandiṣyantyoḥ chandiṣyantīṣu

Compound chandiṣyanti - chandiṣyantī -

Adverb -chandiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria