Declension table of ?chandiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechandiṣyamāṇam chandiṣyamāṇe chandiṣyamāṇāni
Vocativechandiṣyamāṇa chandiṣyamāṇe chandiṣyamāṇāni
Accusativechandiṣyamāṇam chandiṣyamāṇe chandiṣyamāṇāni
Instrumentalchandiṣyamāṇena chandiṣyamāṇābhyām chandiṣyamāṇaiḥ
Dativechandiṣyamāṇāya chandiṣyamāṇābhyām chandiṣyamāṇebhyaḥ
Ablativechandiṣyamāṇāt chandiṣyamāṇābhyām chandiṣyamāṇebhyaḥ
Genitivechandiṣyamāṇasya chandiṣyamāṇayoḥ chandiṣyamāṇānām
Locativechandiṣyamāṇe chandiṣyamāṇayoḥ chandiṣyamāṇeṣu

Compound chandiṣyamāṇa -

Adverb -chandiṣyamāṇam -chandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria