सुबन्तावली ?छन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछन्दिष्यमाणः छन्दिष्यमाणौ छन्दिष्यमाणाः
सम्बोधनम्छन्दिष्यमाण छन्दिष्यमाणौ छन्दिष्यमाणाः
द्वितीयाछन्दिष्यमाणम् छन्दिष्यमाणौ छन्दिष्यमाणान्
तृतीयाछन्दिष्यमाणेन छन्दिष्यमाणाभ्याम् छन्दिष्यमाणैः छन्दिष्यमाणेभिः
चतुर्थीछन्दिष्यमाणाय छन्दिष्यमाणाभ्याम् छन्दिष्यमाणेभ्यः
पञ्चमीछन्दिष्यमाणात् छन्दिष्यमाणाभ्याम् छन्दिष्यमाणेभ्यः
षष्ठीछन्दिष्यमाणस्य छन्दिष्यमाणयोः छन्दिष्यमाणानाम्
सप्तमीछन्दिष्यमाणे छन्दिष्यमाणयोः छन्दिष्यमाणेषु

समास छन्दिष्यमाण

अव्यय ॰छन्दिष्यमाणम् ॰छन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria