Declension table of ?chandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechandiṣyamāṇaḥ chandiṣyamāṇau chandiṣyamāṇāḥ
Vocativechandiṣyamāṇa chandiṣyamāṇau chandiṣyamāṇāḥ
Accusativechandiṣyamāṇam chandiṣyamāṇau chandiṣyamāṇān
Instrumentalchandiṣyamāṇena chandiṣyamāṇābhyām chandiṣyamāṇaiḥ chandiṣyamāṇebhiḥ
Dativechandiṣyamāṇāya chandiṣyamāṇābhyām chandiṣyamāṇebhyaḥ
Ablativechandiṣyamāṇāt chandiṣyamāṇābhyām chandiṣyamāṇebhyaḥ
Genitivechandiṣyamāṇasya chandiṣyamāṇayoḥ chandiṣyamāṇānām
Locativechandiṣyamāṇe chandiṣyamāṇayoḥ chandiṣyamāṇeṣu

Compound chandiṣyamāṇa -

Adverb -chandiṣyamāṇam -chandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria