Declension table of ?chandayitavyā

Deva

FeminineSingularDualPlural
Nominativechandayitavyā chandayitavye chandayitavyāḥ
Vocativechandayitavye chandayitavye chandayitavyāḥ
Accusativechandayitavyām chandayitavye chandayitavyāḥ
Instrumentalchandayitavyayā chandayitavyābhyām chandayitavyābhiḥ
Dativechandayitavyāyai chandayitavyābhyām chandayitavyābhyaḥ
Ablativechandayitavyāyāḥ chandayitavyābhyām chandayitavyābhyaḥ
Genitivechandayitavyāyāḥ chandayitavyayoḥ chandayitavyānām
Locativechandayitavyāyām chandayitavyayoḥ chandayitavyāsu

Adverb -chandayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria