Declension table of ?chandayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechandayiṣyamāṇā chandayiṣyamāṇe chandayiṣyamāṇāḥ
Vocativechandayiṣyamāṇe chandayiṣyamāṇe chandayiṣyamāṇāḥ
Accusativechandayiṣyamāṇām chandayiṣyamāṇe chandayiṣyamāṇāḥ
Instrumentalchandayiṣyamāṇayā chandayiṣyamāṇābhyām chandayiṣyamāṇābhiḥ
Dativechandayiṣyamāṇāyai chandayiṣyamāṇābhyām chandayiṣyamāṇābhyaḥ
Ablativechandayiṣyamāṇāyāḥ chandayiṣyamāṇābhyām chandayiṣyamāṇābhyaḥ
Genitivechandayiṣyamāṇāyāḥ chandayiṣyamāṇayoḥ chandayiṣyamāṇānām
Locativechandayiṣyamāṇāyām chandayiṣyamāṇayoḥ chandayiṣyamāṇāsu

Adverb -chandayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria