Declension table of ?chandayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechandayiṣyamāṇam chandayiṣyamāṇe chandayiṣyamāṇāni
Vocativechandayiṣyamāṇa chandayiṣyamāṇe chandayiṣyamāṇāni
Accusativechandayiṣyamāṇam chandayiṣyamāṇe chandayiṣyamāṇāni
Instrumentalchandayiṣyamāṇena chandayiṣyamāṇābhyām chandayiṣyamāṇaiḥ
Dativechandayiṣyamāṇāya chandayiṣyamāṇābhyām chandayiṣyamāṇebhyaḥ
Ablativechandayiṣyamāṇāt chandayiṣyamāṇābhyām chandayiṣyamāṇebhyaḥ
Genitivechandayiṣyamāṇasya chandayiṣyamāṇayoḥ chandayiṣyamāṇānām
Locativechandayiṣyamāṇe chandayiṣyamāṇayoḥ chandayiṣyamāṇeṣu

Compound chandayiṣyamāṇa -

Adverb -chandayiṣyamāṇam -chandayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria