Declension table of ?chandayat

Deva

NeuterSingularDualPlural
Nominativechandayat chandayantī chandayatī chandayanti
Vocativechandayat chandayantī chandayatī chandayanti
Accusativechandayat chandayantī chandayatī chandayanti
Instrumentalchandayatā chandayadbhyām chandayadbhiḥ
Dativechandayate chandayadbhyām chandayadbhyaḥ
Ablativechandayataḥ chandayadbhyām chandayadbhyaḥ
Genitivechandayataḥ chandayatoḥ chandayatām
Locativechandayati chandayatoḥ chandayatsu

Adverb -chandayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria