Declension table of ?chandayamānā

Deva

FeminineSingularDualPlural
Nominativechandayamānā chandayamāne chandayamānāḥ
Vocativechandayamāne chandayamāne chandayamānāḥ
Accusativechandayamānām chandayamāne chandayamānāḥ
Instrumentalchandayamānayā chandayamānābhyām chandayamānābhiḥ
Dativechandayamānāyai chandayamānābhyām chandayamānābhyaḥ
Ablativechandayamānāyāḥ chandayamānābhyām chandayamānābhyaḥ
Genitivechandayamānāyāḥ chandayamānayoḥ chandayamānānām
Locativechandayamānāyām chandayamānayoḥ chandayamānāsu

Adverb -chandayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria